Samskrit2 – Understanding Texts
- 30 Hours
-
2 Credits
*(T&C Apply) Credits applicable only for Undergraduate and Postgraduate students enrolling for SIKSHA courses through academic institutions based in India.
- UG/PG
- Upcoming Courses
- Faculty
₹5,000.00(GST additional)
About The Course
The course focuses on Sanskrit language skillsto analyze the prose and poetic literature. Key highlights include: ● Understanding the principles required for analyzing literary works in Sanskrit ● Develop skills to navigate texts using grammatical and rhetorical tools ● Illustrative examples from select verses of Bāla-Rāmāyaṇa
Syllabus
- Unit 1: Usage of Vibhaktis
- ◉ Understanding the application of Vibhaktis in sentences.
- ◉ Analysis of Karaka and Upapada Vibhaktis.
- ◉ Exploration of Sati-Saptami and Visheshya-Visheshana relationships.
- ◉ Application of Vibhaktis in phrases such as vina, antareṇa, dūre, etc.
- ◉ In-depth study of Sati-Saptami and Visheshya-Visheshana relationships.
- विभक्तीनां प्रयोगाः
- ◉ कारक-विभक्तीनां सम्यक्तया अवगमनम्, उपपद-विभक्तीनां ज्ञानम्, सति-सप्तमीप्रयोगस्य अवगमनं, विशेष्य-विशेषणयोः सम्बन्धः
- ◉ विना, अन्तरेण, दूरे इत्यादीनां प्रयोगे विभक्तयः
- ◉ सति-सप्तमी
- ◉ विशेषण-विशेष्यभावः (यल्लिङ्गं यद्ववचनं या च विभक्तिर्विशेष्यस्य तल्लिङ्गं तद्वचनं सा च विभक्तिर्विशेषणस्य)
- Unit 2: Samaasa
- ◉ Comprehensive understanding of Samaasa and its types.
- ◉ Interpretation of the meaning and usage of samasta-padas.
- ◉ Determination of the types of Samaasas (Tatpurusha, Dvandva, Bahuvrihi, Avyayibhava).
- ◉ Analysis of complex sentences (Dīrgha-vākyeṣu vigrahaḥ).
- समासः
- ◉ समस्त-पदस्य अर्थावधारण-सामर्थ्य-वर्धनम्
- ◉ समास-निर्णयक्रमः
- ◉ समासस्य भेदाः (तत्पुरुषः, द्वन्द्वः, बहुव्रीहिः, अव्ययीभावः)
- ◉ दीर्घ-वाक्येषु विग्रहः
- Unit 3: Introduction of Krt and Taddhita Suffixes
- ◉ Familiarization with commonly used krt and taddhita suffixes in Shastras.
- ◉ Utilization of dictionaries for interpreting meanings.
- ◉ Independent comprehension of dhātu-pāṭha.
- ◉ Analysis of notable kṛt-pratyayas and taddhita-pratyayas.
- शास्त्रे उपयुज्यमानानां कृत्तद्धित-प्रत्ययानां परिचयः
- ◉ शब्दकोशानाम् अनवलम्बनेन प्रसिद्धपदानाम् अर्थनिर्णयः, धातुपाठस्य साहाय्येन स्वतन्त्रतया अर्थग्रहणम्
- ◉ केचन प्रसिद्धाः कृत्प्रत्ययाः – ण्वुल्, ल्युट्, अनीयर्, क्त, क्तवतु, तव्यत्, तुमुन्, तृच्, क्त्वा, ल्यप्, यत्, ण्यत्, क्यप्, घञ्, अच्, अप्, क्तिन्, अ, युच्, उ, शतृ, शानच्
- ◉ धातुपाठस्य उपयोगद्वारा प्रत्ययानां साहाय्येन अर्थावधारणक्रमबोधनम्
- ◉ केचन प्रसिद्धाः तद्धितप्रत्ययाः – वत्प्रत्ययः, भावर्थकप्रत्ययाः, पूरणार्थकप्रत्ययाः, मत्वर्थकप्रत्ययाः, तसिलादयः (थाल्, दा), च्वि, अतिशयार्थकाः
- ◉ प्रत्ययान्तानां स्त्रीलिङ्गरूपाणि ◉ व्याकरणे प्रत्ययानां योजनस्य यः क्रमः तस्य परिचयः
- Unit 4: Methodology to Understand Sentences
- ◉ Understanding different types of sentences (vākyāvagama).
- ◉ Grasping the meaning of Shastric sentences.
- ◉ Application of sentence transformation techniques.
- ◉ Introduction to ākāṅkṣā-paddhati and anvaya-krama.
- ◉ Establishing the eternal relationship between sentences (yattadornityasambandhaḥ).
- ◉ Procedure for determining the intent (tātparya-nirṇayakramaḥ).
- वाक्यावगम-प्रकारः
- ◉ शास्त्रीय-वाक्यानाम् अर्थस्य सम्यक्तया ग्रहणम्
- ◉ प्रयोग-परिवर्तनम्
- ◉ आकाङ्क्षा-पद्धतिः
- ◉ अन्वय-क्रमः
- ◉ यत्तदोर्नित्यसम्बन्धः
- ◉ तात्पर्य-निर्णयक्रमः
- Unit 5: Balaramayanam – 43 Shlokas
- ◉ In-depth study of Balaramayanam with a focus on 43 selected shlokas.
- ◉ Analysis of padavi-bhāga, sandhi, samāsa, and pratyayas in common shlokas.
- विषयः – बालरामायणणस्य साम्प्रदायिकम् अध्ययनम्
- ◉ साधारणश्लोकेषु विद्यमानानां पदविभागादीनां परिशीलनम्
- ◉ पदविभागः
- ◉ सन्धिः
- ◉ समासः
- ◉ प्रत्ययाः
More Information
- Learning Objectives
- ● Deciphering compounds and identifying their classes
- ● Identifying suffixes used in Sanskrit texts
- ● Developing the ability to allow students to grasp grammatical peculiarities
- Intended Outcomes
- ● Proficiency in analyzing Sanskrit Sentences
- ● Applied knowledge of compound-word formation
- ● Understanding the usage of various suffixes
- ● Employing methodology for semantic analysis